Govardhan Puja
→ Ramai Swami

govardhano jayati śaila-kulādhirājoyo gopikābhir udito hari-dāsa-varyaḥkṛṣṇena śakra-makha-bhaṅga-kṛtārcito yaḥsaptāham asya kara-padma-tale ’py avātsīt Śrīla Sanātana Gosvāmī’s Śrī Bṛhad-bhāgavatāmṛta (1.7) All glories to the emperor of all the principal mountains, Śrī Girirāja-Govardhana, who is exalted in all splendor; who the gopīs proclaim … Continue reading