Murari Gupta Disappearance
→ Ramai Swami

murāri-gupto hanumān aṅgadaḥ śrī-purandaraḥ / yaḥ śrī-sugrīva-nāmāsīd govindānanda eva saḥ Murari Gupta was Hanuman in Ramachandra’s lila; Purandara was Angada and Govindananda Sugriva. — Gaura-gaṇoddeśa-dīpikā 91 The word gupta means “hidden”, so the name Murari Gupta indicates that Murari (Sri Chaitanya Deva) had secretly … Continue reading

Srila Prabhupada Vyasapuja
→ Ramai Swami

nama om visnu-padaya krsna-presthaya bhu-tale srimate bhaktivedanta-svamin iti namine namas te sarasvate deve gaura-vani-pracarine  nirvisesa-sunyavadi-pascatya-desa-tarine I offer my respectful obeisances unto His Divine Grace A.C. Bhaktivedanta Swami Prabhupada, who is very dear to Lord Krsna, having taken shelter at His … Continue reading