A Universal Penis
→ The Enquirer

Śrīmad Bhāgavatam 2.10.26 निरभिद्यत शिश्नोवै प्रजानन्दामृतार्थिनः। उपस्थ आसीत् कामानां प्रियंतदुभयाश्रयम्।। nirabhidyata śiśno vai prajānandāmṛtārthinaḥ; upastha āsīt kāmānāṁ priyaṁ tad-ubhayāśrayam. A penis certainly …

Continue reading »

The Three Most Beautiful Poems You’ll Ever Read
→ The Enquirer

Cc Adi 1.15 जयतां सुरतौपंगोर्मममन्दमतेर्गति। मत्सर्वस्वपदाम्भोजौ राधामदनमोहनौ।। jayataṁ suratau-paṁgor mama-manda-mater gati mat-sarvasva-padāmbhojau rādhā-madanamohanau I am crippled, and my mind has …

Continue reading »